Declension table of ?ḍamya

Deva

MasculineSingularDualPlural
Nominativeḍamyaḥ ḍamyau ḍamyāḥ
Vocativeḍamya ḍamyau ḍamyāḥ
Accusativeḍamyam ḍamyau ḍamyān
Instrumentalḍamyena ḍamyābhyām ḍamyaiḥ ḍamyebhiḥ
Dativeḍamyāya ḍamyābhyām ḍamyebhyaḥ
Ablativeḍamyāt ḍamyābhyām ḍamyebhyaḥ
Genitiveḍamyasya ḍamyayoḥ ḍamyānām
Locativeḍamye ḍamyayoḥ ḍamyeṣu

Compound ḍamya -

Adverb -ḍamyam -ḍamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria