Declension table of ?ḍamanīya

Deva

NeuterSingularDualPlural
Nominativeḍamanīyam ḍamanīye ḍamanīyāni
Vocativeḍamanīya ḍamanīye ḍamanīyāni
Accusativeḍamanīyam ḍamanīye ḍamanīyāni
Instrumentalḍamanīyena ḍamanīyābhyām ḍamanīyaiḥ
Dativeḍamanīyāya ḍamanīyābhyām ḍamanīyebhyaḥ
Ablativeḍamanīyāt ḍamanīyābhyām ḍamanīyebhyaḥ
Genitiveḍamanīyasya ḍamanīyayoḥ ḍamanīyānām
Locativeḍamanīye ḍamanīyayoḥ ḍamanīyeṣu

Compound ḍamanīya -

Adverb -ḍamanīyam -ḍamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria