Declension table of ?ḍamat

Deva

NeuterSingularDualPlural
Nominativeḍamat ḍamantī ḍamatī ḍamanti
Vocativeḍamat ḍamantī ḍamatī ḍamanti
Accusativeḍamat ḍamantī ḍamatī ḍamanti
Instrumentalḍamatā ḍamadbhyām ḍamadbhiḥ
Dativeḍamate ḍamadbhyām ḍamadbhyaḥ
Ablativeḍamataḥ ḍamadbhyām ḍamadbhyaḥ
Genitiveḍamataḥ ḍamatoḥ ḍamatām
Locativeḍamati ḍamatoḥ ḍamatsu

Adverb -ḍamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria