Declension table of ?ḍantavat

Deva

MasculineSingularDualPlural
Nominativeḍantavān ḍantavantau ḍantavantaḥ
Vocativeḍantavan ḍantavantau ḍantavantaḥ
Accusativeḍantavantam ḍantavantau ḍantavataḥ
Instrumentalḍantavatā ḍantavadbhyām ḍantavadbhiḥ
Dativeḍantavate ḍantavadbhyām ḍantavadbhyaḥ
Ablativeḍantavataḥ ḍantavadbhyām ḍantavadbhyaḥ
Genitiveḍantavataḥ ḍantavatoḥ ḍantavatām
Locativeḍantavati ḍantavatoḥ ḍantavatsu

Compound ḍantavat -

Adverb -ḍantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria