Declension table of ?ḍemāna

Deva

MasculineSingularDualPlural
Nominativeḍemānaḥ ḍemānau ḍemānāḥ
Vocativeḍemāna ḍemānau ḍemānāḥ
Accusativeḍemānam ḍemānau ḍemānān
Instrumentalḍemānena ḍemānābhyām ḍemānaiḥ ḍemānebhiḥ
Dativeḍemānāya ḍemānābhyām ḍemānebhyaḥ
Ablativeḍemānāt ḍemānābhyām ḍemānebhyaḥ
Genitiveḍemānasya ḍemānayoḥ ḍemānānām
Locativeḍemāne ḍemānayoḥ ḍemāneṣu

Compound ḍemāna -

Adverb -ḍemānam -ḍemānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria