Declension table of ?ḍamantī

Deva

FeminineSingularDualPlural
Nominativeḍamantī ḍamantyau ḍamantyaḥ
Vocativeḍamanti ḍamantyau ḍamantyaḥ
Accusativeḍamantīm ḍamantyau ḍamantīḥ
Instrumentalḍamantyā ḍamantībhyām ḍamantībhiḥ
Dativeḍamantyai ḍamantībhyām ḍamantībhyaḥ
Ablativeḍamantyāḥ ḍamantībhyām ḍamantībhyaḥ
Genitiveḍamantyāḥ ḍamantyoḥ ḍamantīnām
Locativeḍamantyām ḍamantyoḥ ḍamantīṣu

Compound ḍamanti - ḍamantī -

Adverb -ḍamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria