Conjugation tables of ?pṛñj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pṛñjmi
pṛñjvaḥ
pṛñjmaḥ
Second
pṛṅkṣi
pṛṅkthaḥ
pṛṅktha
Third
pṛṅkti
pṛṅktaḥ
pṛñjanti
Middle
Singular
Dual
Plural
First
pṛñje
pṛñjvahe
pṛñjmahe
Second
pṛṅkṣe
pṛñjāthe
pṛṅgdhve
Third
pṛṅkte
pṛñjāte
pṛñjate
Passive
Singular
Dual
Plural
First
pṛjye
pṛjyāvahe
pṛjyāmahe
Second
pṛjyase
pṛjyethe
pṛjyadhve
Third
pṛjyate
pṛjyete
pṛjyante
Imperfect
Active
Singular
Dual
Plural
First
apṛñjam
apṛñjva
apṛñjma
Second
apṛṅ
apṛṅktam
apṛṅkta
Third
apṛṅ
apṛṅktām
apṛñjan
Middle
Singular
Dual
Plural
First
apṛñji
apṛñjvahi
apṛñjmahi
Second
apṛṅkthāḥ
apṛñjāthām
apṛṅgdhvam
Third
apṛṅkta
apṛñjātām
apṛñjata
Passive
Singular
Dual
Plural
First
apṛjye
apṛjyāvahi
apṛjyāmahi
Second
apṛjyathāḥ
apṛjyethām
apṛjyadhvam
Third
apṛjyata
apṛjyetām
apṛjyanta
Optative
Active
Singular
Dual
Plural
First
pṛñjyām
pṛñjyāva
pṛñjyāma
Second
pṛñjyāḥ
pṛñjyātam
pṛñjyāta
Third
pṛñjyāt
pṛñjyātām
pṛñjyuḥ
Middle
Singular
Dual
Plural
First
pṛñjīya
pṛñjīvahi
pṛñjīmahi
Second
pṛñjīthāḥ
pṛñjīyāthām
pṛñjīdhvam
Third
pṛñjīta
pṛñjīyātām
pṛñjīran
Passive
Singular
Dual
Plural
First
pṛjyeya
pṛjyevahi
pṛjyemahi
Second
pṛjyethāḥ
pṛjyeyāthām
pṛjyedhvam
Third
pṛjyeta
pṛjyeyātām
pṛjyeran
Imperative
Active
Singular
Dual
Plural
First
pṛñjāni
pṛñjāva
pṛñjāma
Second
pṛṅgdhi
pṛṅktam
pṛṅkta
Third
pṛṅktu
pṛṅktām
pṛñjantu
Middle
Singular
Dual
Plural
First
pṛñjai
pṛñjāvahai
pṛñjāmahai
Second
pṛṅkṣva
pṛñjāthām
pṛṅgdhvam
Third
pṛṅktām
pṛñjātām
pṛñjatām
Passive
Singular
Dual
Plural
First
pṛjyai
pṛjyāvahai
pṛjyāmahai
Second
pṛjyasva
pṛjyethām
pṛjyadhvam
Third
pṛjyatām
pṛjyetām
pṛjyantām
Future
Active
Singular
Dual
Plural
First
pṛñjiṣyāmi
pṛñjiṣyāvaḥ
pṛñjiṣyāmaḥ
Second
pṛñjiṣyasi
pṛñjiṣyathaḥ
pṛñjiṣyatha
Third
pṛñjiṣyati
pṛñjiṣyataḥ
pṛñjiṣyanti
Middle
Singular
Dual
Plural
First
pṛñjiṣye
pṛñjiṣyāvahe
pṛñjiṣyāmahe
Second
pṛñjiṣyase
pṛñjiṣyethe
pṛñjiṣyadhve
Third
pṛñjiṣyate
pṛñjiṣyete
pṛñjiṣyante
Future2
Active
Singular
Dual
Plural
First
pṛñjitāsmi
pṛñjitāsvaḥ
pṛñjitāsmaḥ
Second
pṛñjitāsi
pṛñjitāsthaḥ
pṛñjitāstha
Third
pṛñjitā
pṛñjitārau
pṛñjitāraḥ
Perfect
Active
Singular
Dual
Plural
First
papṛñja
papṛñjiva
papṛñjima
Second
papṛñjitha
papṛñjathuḥ
papṛñja
Third
papṛñja
papṛñjatuḥ
papṛñjuḥ
Middle
Singular
Dual
Plural
First
papṛñje
papṛñjivahe
papṛñjimahe
Second
papṛñjiṣe
papṛñjāthe
papṛñjidhve
Third
papṛñje
papṛñjāte
papṛñjire
Benedictive
Active
Singular
Dual
Plural
First
pṛjyāsam
pṛjyāsva
pṛjyāsma
Second
pṛjyāḥ
pṛjyāstam
pṛjyāsta
Third
pṛjyāt
pṛjyāstām
pṛjyāsuḥ
Participles
Past Passive Participle
pṛñjita
m.
n.
pṛñjitā
f.
Past Active Participle
pṛñjitavat
m.
n.
pṛñjitavatī
f.
Present Active Participle
pṛñjat
m.
n.
pṛñjatī
f.
Present Middle Participle
pṛñjāna
m.
n.
pṛñjānā
f.
Present Passive Participle
pṛjyamāna
m.
n.
pṛjyamānā
f.
Future Active Participle
pṛñjiṣyat
m.
n.
pṛñjiṣyantī
f.
Future Middle Participle
pṛñjiṣyamāṇa
m.
n.
pṛñjiṣyamāṇā
f.
Future Passive Participle
pṛñjitavya
m.
n.
pṛñjitavyā
f.
Future Passive Participle
pṛṅgya
m.
n.
pṛṅgyā
f.
Future Passive Participle
pṛñjanīya
m.
n.
pṛñjanīyā
f.
Perfect Active Participle
papṛñjvas
m.
n.
papṛñjuṣī
f.
Perfect Middle Participle
papṛñjāna
m.
n.
papṛñjānā
f.
Indeclinable forms
Infinitive
pṛñjitum
Absolutive
pṛñjitvā
Absolutive
-pṛjya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024