Declension table of ?pṛjyamāna

Deva

NeuterSingularDualPlural
Nominativepṛjyamānam pṛjyamāne pṛjyamānāni
Vocativepṛjyamāna pṛjyamāne pṛjyamānāni
Accusativepṛjyamānam pṛjyamāne pṛjyamānāni
Instrumentalpṛjyamānena pṛjyamānābhyām pṛjyamānaiḥ
Dativepṛjyamānāya pṛjyamānābhyām pṛjyamānebhyaḥ
Ablativepṛjyamānāt pṛjyamānābhyām pṛjyamānebhyaḥ
Genitivepṛjyamānasya pṛjyamānayoḥ pṛjyamānānām
Locativepṛjyamāne pṛjyamānayoḥ pṛjyamāneṣu

Compound pṛjyamāna -

Adverb -pṛjyamānam -pṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria