Declension table of ?pṛṅgya

Deva

MasculineSingularDualPlural
Nominativepṛṅgyaḥ pṛṅgyau pṛṅgyāḥ
Vocativepṛṅgya pṛṅgyau pṛṅgyāḥ
Accusativepṛṅgyam pṛṅgyau pṛṅgyān
Instrumentalpṛṅgyeṇa pṛṅgyābhyām pṛṅgyaiḥ pṛṅgyebhiḥ
Dativepṛṅgyāya pṛṅgyābhyām pṛṅgyebhyaḥ
Ablativepṛṅgyāt pṛṅgyābhyām pṛṅgyebhyaḥ
Genitivepṛṅgyasya pṛṅgyayoḥ pṛṅgyāṇām
Locativepṛṅgye pṛṅgyayoḥ pṛṅgyeṣu

Compound pṛṅgya -

Adverb -pṛṅgyam -pṛṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria