Declension table of ?pṛñjatī

Deva

FeminineSingularDualPlural
Nominativepṛñjatī pṛñjatyau pṛñjatyaḥ
Vocativepṛñjati pṛñjatyau pṛñjatyaḥ
Accusativepṛñjatīm pṛñjatyau pṛñjatīḥ
Instrumentalpṛñjatyā pṛñjatībhyām pṛñjatībhiḥ
Dativepṛñjatyai pṛñjatībhyām pṛñjatībhyaḥ
Ablativepṛñjatyāḥ pṛñjatībhyām pṛñjatībhyaḥ
Genitivepṛñjatyāḥ pṛñjatyoḥ pṛñjatīnām
Locativepṛñjatyām pṛñjatyoḥ pṛñjatīṣu

Compound pṛñjati - pṛñjatī -

Adverb -pṛñjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria