Declension table of ?pṛjyamānā

Deva

FeminineSingularDualPlural
Nominativepṛjyamānā pṛjyamāne pṛjyamānāḥ
Vocativepṛjyamāne pṛjyamāne pṛjyamānāḥ
Accusativepṛjyamānām pṛjyamāne pṛjyamānāḥ
Instrumentalpṛjyamānayā pṛjyamānābhyām pṛjyamānābhiḥ
Dativepṛjyamānāyai pṛjyamānābhyām pṛjyamānābhyaḥ
Ablativepṛjyamānāyāḥ pṛjyamānābhyām pṛjyamānābhyaḥ
Genitivepṛjyamānāyāḥ pṛjyamānayoḥ pṛjyamānānām
Locativepṛjyamānāyām pṛjyamānayoḥ pṛjyamānāsu

Adverb -pṛjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria