Declension table of ?pṛṅgyā

Deva

FeminineSingularDualPlural
Nominativepṛṅgyā pṛṅgye pṛṅgyāḥ
Vocativepṛṅgye pṛṅgye pṛṅgyāḥ
Accusativepṛṅgyām pṛṅgye pṛṅgyāḥ
Instrumentalpṛṅgyayā pṛṅgyābhyām pṛṅgyābhiḥ
Dativepṛṅgyāyai pṛṅgyābhyām pṛṅgyābhyaḥ
Ablativepṛṅgyāyāḥ pṛṅgyābhyām pṛṅgyābhyaḥ
Genitivepṛṅgyāyāḥ pṛṅgyayoḥ pṛṅgyāṇām
Locativepṛṅgyāyām pṛṅgyayoḥ pṛṅgyāsu

Adverb -pṛṅgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria