Declension table of ?papṛñjāna

Deva

MasculineSingularDualPlural
Nominativepapṛñjānaḥ papṛñjānau papṛñjānāḥ
Vocativepapṛñjāna papṛñjānau papṛñjānāḥ
Accusativepapṛñjānam papṛñjānau papṛñjānān
Instrumentalpapṛñjānena papṛñjānābhyām papṛñjānaiḥ papṛñjānebhiḥ
Dativepapṛñjānāya papṛñjānābhyām papṛñjānebhyaḥ
Ablativepapṛñjānāt papṛñjānābhyām papṛñjānebhyaḥ
Genitivepapṛñjānasya papṛñjānayoḥ papṛñjānānām
Locativepapṛñjāne papṛñjānayoḥ papṛñjāneṣu

Compound papṛñjāna -

Adverb -papṛñjānam -papṛñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria