Declension table of ?pṛñjitavat

Deva

NeuterSingularDualPlural
Nominativepṛñjitavat pṛñjitavantī pṛñjitavatī pṛñjitavanti
Vocativepṛñjitavat pṛñjitavantī pṛñjitavatī pṛñjitavanti
Accusativepṛñjitavat pṛñjitavantī pṛñjitavatī pṛñjitavanti
Instrumentalpṛñjitavatā pṛñjitavadbhyām pṛñjitavadbhiḥ
Dativepṛñjitavate pṛñjitavadbhyām pṛñjitavadbhyaḥ
Ablativepṛñjitavataḥ pṛñjitavadbhyām pṛñjitavadbhyaḥ
Genitivepṛñjitavataḥ pṛñjitavatoḥ pṛñjitavatām
Locativepṛñjitavati pṛñjitavatoḥ pṛñjitavatsu

Adverb -pṛñjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria