Declension table of ?pṛñjitavatī

Deva

FeminineSingularDualPlural
Nominativepṛñjitavatī pṛñjitavatyau pṛñjitavatyaḥ
Vocativepṛñjitavati pṛñjitavatyau pṛñjitavatyaḥ
Accusativepṛñjitavatīm pṛñjitavatyau pṛñjitavatīḥ
Instrumentalpṛñjitavatyā pṛñjitavatībhyām pṛñjitavatībhiḥ
Dativepṛñjitavatyai pṛñjitavatībhyām pṛñjitavatībhyaḥ
Ablativepṛñjitavatyāḥ pṛñjitavatībhyām pṛñjitavatībhyaḥ
Genitivepṛñjitavatyāḥ pṛñjitavatyoḥ pṛñjitavatīnām
Locativepṛñjitavatyām pṛñjitavatyoḥ pṛñjitavatīṣu

Compound pṛñjitavati - pṛñjitavatī -

Adverb -pṛñjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria