Declension table of ?pṛñjiṣyantī

Deva

FeminineSingularDualPlural
Nominativepṛñjiṣyantī pṛñjiṣyantyau pṛñjiṣyantyaḥ
Vocativepṛñjiṣyanti pṛñjiṣyantyau pṛñjiṣyantyaḥ
Accusativepṛñjiṣyantīm pṛñjiṣyantyau pṛñjiṣyantīḥ
Instrumentalpṛñjiṣyantyā pṛñjiṣyantībhyām pṛñjiṣyantībhiḥ
Dativepṛñjiṣyantyai pṛñjiṣyantībhyām pṛñjiṣyantībhyaḥ
Ablativepṛñjiṣyantyāḥ pṛñjiṣyantībhyām pṛñjiṣyantībhyaḥ
Genitivepṛñjiṣyantyāḥ pṛñjiṣyantyoḥ pṛñjiṣyantīnām
Locativepṛñjiṣyantyām pṛñjiṣyantyoḥ pṛñjiṣyantīṣu

Compound pṛñjiṣyanti - pṛñjiṣyantī -

Adverb -pṛñjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria