Declension table of ?papṛñjvas

Deva

MasculineSingularDualPlural
Nominativepapṛñjvān papṛñjvāṃsau papṛñjvāṃsaḥ
Vocativepapṛñjvan papṛñjvāṃsau papṛñjvāṃsaḥ
Accusativepapṛñjvāṃsam papṛñjvāṃsau papṛñjuṣaḥ
Instrumentalpapṛñjuṣā papṛñjvadbhyām papṛñjvadbhiḥ
Dativepapṛñjuṣe papṛñjvadbhyām papṛñjvadbhyaḥ
Ablativepapṛñjuṣaḥ papṛñjvadbhyām papṛñjvadbhyaḥ
Genitivepapṛñjuṣaḥ papṛñjuṣoḥ papṛñjuṣām
Locativepapṛñjuṣi papṛñjuṣoḥ papṛñjvatsu

Compound papṛñjvat -

Adverb -papṛñjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria