Declension table of ?pṛñjitavya

Deva

MasculineSingularDualPlural
Nominativepṛñjitavyaḥ pṛñjitavyau pṛñjitavyāḥ
Vocativepṛñjitavya pṛñjitavyau pṛñjitavyāḥ
Accusativepṛñjitavyam pṛñjitavyau pṛñjitavyān
Instrumentalpṛñjitavyena pṛñjitavyābhyām pṛñjitavyaiḥ pṛñjitavyebhiḥ
Dativepṛñjitavyāya pṛñjitavyābhyām pṛñjitavyebhyaḥ
Ablativepṛñjitavyāt pṛñjitavyābhyām pṛñjitavyebhyaḥ
Genitivepṛñjitavyasya pṛñjitavyayoḥ pṛñjitavyānām
Locativepṛñjitavye pṛñjitavyayoḥ pṛñjitavyeṣu

Compound pṛñjitavya -

Adverb -pṛñjitavyam -pṛñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria