Declension table of ?pṛñjiṣyat

Deva

MasculineSingularDualPlural
Nominativepṛñjiṣyan pṛñjiṣyantau pṛñjiṣyantaḥ
Vocativepṛñjiṣyan pṛñjiṣyantau pṛñjiṣyantaḥ
Accusativepṛñjiṣyantam pṛñjiṣyantau pṛñjiṣyataḥ
Instrumentalpṛñjiṣyatā pṛñjiṣyadbhyām pṛñjiṣyadbhiḥ
Dativepṛñjiṣyate pṛñjiṣyadbhyām pṛñjiṣyadbhyaḥ
Ablativepṛñjiṣyataḥ pṛñjiṣyadbhyām pṛñjiṣyadbhyaḥ
Genitivepṛñjiṣyataḥ pṛñjiṣyatoḥ pṛñjiṣyatām
Locativepṛñjiṣyati pṛñjiṣyatoḥ pṛñjiṣyatsu

Compound pṛñjiṣyat -

Adverb -pṛñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria