Declension table of ?pṛṅgya

Deva

NeuterSingularDualPlural
Nominativepṛṅgyam pṛṅgye pṛṅgyāṇi
Vocativepṛṅgya pṛṅgye pṛṅgyāṇi
Accusativepṛṅgyam pṛṅgye pṛṅgyāṇi
Instrumentalpṛṅgyeṇa pṛṅgyābhyām pṛṅgyaiḥ
Dativepṛṅgyāya pṛṅgyābhyām pṛṅgyebhyaḥ
Ablativepṛṅgyāt pṛṅgyābhyām pṛṅgyebhyaḥ
Genitivepṛṅgyasya pṛṅgyayoḥ pṛṅgyāṇām
Locativepṛṅgye pṛṅgyayoḥ pṛṅgyeṣu

Compound pṛṅgya -

Adverb -pṛṅgyam -pṛṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria