Declension table of ?pṛñjāna

Deva

MasculineSingularDualPlural
Nominativepṛñjānaḥ pṛñjānau pṛñjānāḥ
Vocativepṛñjāna pṛñjānau pṛñjānāḥ
Accusativepṛñjānam pṛñjānau pṛñjānān
Instrumentalpṛñjānena pṛñjānābhyām pṛñjānaiḥ pṛñjānebhiḥ
Dativepṛñjānāya pṛñjānābhyām pṛñjānebhyaḥ
Ablativepṛñjānāt pṛñjānābhyām pṛñjānebhyaḥ
Genitivepṛñjānasya pṛñjānayoḥ pṛñjānānām
Locativepṛñjāne pṛñjānayoḥ pṛñjāneṣu

Compound pṛñjāna -

Adverb -pṛñjānam -pṛñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria