Declension table of ?pṛñjanīya

Deva

NeuterSingularDualPlural
Nominativepṛñjanīyam pṛñjanīye pṛñjanīyāni
Vocativepṛñjanīya pṛñjanīye pṛñjanīyāni
Accusativepṛñjanīyam pṛñjanīye pṛñjanīyāni
Instrumentalpṛñjanīyena pṛñjanīyābhyām pṛñjanīyaiḥ
Dativepṛñjanīyāya pṛñjanīyābhyām pṛñjanīyebhyaḥ
Ablativepṛñjanīyāt pṛñjanīyābhyām pṛñjanīyebhyaḥ
Genitivepṛñjanīyasya pṛñjanīyayoḥ pṛñjanīyānām
Locativepṛñjanīye pṛñjanīyayoḥ pṛñjanīyeṣu

Compound pṛñjanīya -

Adverb -pṛñjanīyam -pṛñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria