Declension table of ?pṛñjitavya

Deva

NeuterSingularDualPlural
Nominativepṛñjitavyam pṛñjitavye pṛñjitavyāni
Vocativepṛñjitavya pṛñjitavye pṛñjitavyāni
Accusativepṛñjitavyam pṛñjitavye pṛñjitavyāni
Instrumentalpṛñjitavyena pṛñjitavyābhyām pṛñjitavyaiḥ
Dativepṛñjitavyāya pṛñjitavyābhyām pṛñjitavyebhyaḥ
Ablativepṛñjitavyāt pṛñjitavyābhyām pṛñjitavyebhyaḥ
Genitivepṛñjitavyasya pṛñjitavyayoḥ pṛñjitavyānām
Locativepṛñjitavye pṛñjitavyayoḥ pṛñjitavyeṣu

Compound pṛñjitavya -

Adverb -pṛñjitavyam -pṛñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria