Declension table of ?pṛñjita

Deva

NeuterSingularDualPlural
Nominativepṛñjitam pṛñjite pṛñjitāni
Vocativepṛñjita pṛñjite pṛñjitāni
Accusativepṛñjitam pṛñjite pṛñjitāni
Instrumentalpṛñjitena pṛñjitābhyām pṛñjitaiḥ
Dativepṛñjitāya pṛñjitābhyām pṛñjitebhyaḥ
Ablativepṛñjitāt pṛñjitābhyām pṛñjitebhyaḥ
Genitivepṛñjitasya pṛñjitayoḥ pṛñjitānām
Locativepṛñjite pṛñjitayoḥ pṛñjiteṣu

Compound pṛñjita -

Adverb -pṛñjitam -pṛñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria