Declension table of ?pṛñjat

Deva

MasculineSingularDualPlural
Nominativepṛñjan pṛñjantau pṛñjantaḥ
Vocativepṛñjan pṛñjantau pṛñjantaḥ
Accusativepṛñjantam pṛñjantau pṛñjataḥ
Instrumentalpṛñjatā pṛñjadbhyām pṛñjadbhiḥ
Dativepṛñjate pṛñjadbhyām pṛñjadbhyaḥ
Ablativepṛñjataḥ pṛñjadbhyām pṛñjadbhyaḥ
Genitivepṛñjataḥ pṛñjatoḥ pṛñjatām
Locativepṛñjati pṛñjatoḥ pṛñjatsu

Compound pṛñjat -

Adverb -pṛñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria