Conjugation tables of ?śarv
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śarvāmi
śarvāvaḥ
śarvāmaḥ
Second
śarvasi
śarvathaḥ
śarvatha
Third
śarvati
śarvataḥ
śarvanti
Middle
Singular
Dual
Plural
First
śarve
śarvāvahe
śarvāmahe
Second
śarvase
śarvethe
śarvadhve
Third
śarvate
śarvete
śarvante
Passive
Singular
Dual
Plural
First
śarvye
śarvyāvahe
śarvyāmahe
Second
śarvyase
śarvyethe
śarvyadhve
Third
śarvyate
śarvyete
śarvyante
Imperfect
Active
Singular
Dual
Plural
First
aśarvam
aśarvāva
aśarvāma
Second
aśarvaḥ
aśarvatam
aśarvata
Third
aśarvat
aśarvatām
aśarvan
Middle
Singular
Dual
Plural
First
aśarve
aśarvāvahi
aśarvāmahi
Second
aśarvathāḥ
aśarvethām
aśarvadhvam
Third
aśarvata
aśarvetām
aśarvanta
Passive
Singular
Dual
Plural
First
aśarvye
aśarvyāvahi
aśarvyāmahi
Second
aśarvyathāḥ
aśarvyethām
aśarvyadhvam
Third
aśarvyata
aśarvyetām
aśarvyanta
Optative
Active
Singular
Dual
Plural
First
śarveyam
śarveva
śarvema
Second
śarveḥ
śarvetam
śarveta
Third
śarvet
śarvetām
śarveyuḥ
Middle
Singular
Dual
Plural
First
śarveya
śarvevahi
śarvemahi
Second
śarvethāḥ
śarveyāthām
śarvedhvam
Third
śarveta
śarveyātām
śarveran
Passive
Singular
Dual
Plural
First
śarvyeya
śarvyevahi
śarvyemahi
Second
śarvyethāḥ
śarvyeyāthām
śarvyedhvam
Third
śarvyeta
śarvyeyātām
śarvyeran
Imperative
Active
Singular
Dual
Plural
First
śarvāṇi
śarvāva
śarvāma
Second
śarva
śarvatam
śarvata
Third
śarvatu
śarvatām
śarvantu
Middle
Singular
Dual
Plural
First
śarvai
śarvāvahai
śarvāmahai
Second
śarvasva
śarvethām
śarvadhvam
Third
śarvatām
śarvetām
śarvantām
Passive
Singular
Dual
Plural
First
śarvyai
śarvyāvahai
śarvyāmahai
Second
śarvyasva
śarvyethām
śarvyadhvam
Third
śarvyatām
śarvyetām
śarvyantām
Future
Active
Singular
Dual
Plural
First
śarviṣyāmi
śarviṣyāvaḥ
śarviṣyāmaḥ
Second
śarviṣyasi
śarviṣyathaḥ
śarviṣyatha
Third
śarviṣyati
śarviṣyataḥ
śarviṣyanti
Middle
Singular
Dual
Plural
First
śarviṣye
śarviṣyāvahe
śarviṣyāmahe
Second
śarviṣyase
śarviṣyethe
śarviṣyadhve
Third
śarviṣyate
śarviṣyete
śarviṣyante
Future2
Active
Singular
Dual
Plural
First
śarvitāsmi
śarvitāsvaḥ
śarvitāsmaḥ
Second
śarvitāsi
śarvitāsthaḥ
śarvitāstha
Third
śarvitā
śarvitārau
śarvitāraḥ
Perfect
Active
Singular
Dual
Plural
First
śaśarva
śaśarviva
śaśarvima
Second
śaśarvitha
śaśarvathuḥ
śaśarva
Third
śaśarva
śaśarvatuḥ
śaśarvuḥ
Middle
Singular
Dual
Plural
First
śaśarve
śaśarvivahe
śaśarvimahe
Second
śaśarviṣe
śaśarvāthe
śaśarvidhve
Third
śaśarve
śaśarvāte
śaśarvire
Benedictive
Active
Singular
Dual
Plural
First
śarvyāsam
śarvyāsva
śarvyāsma
Second
śarvyāḥ
śarvyāstam
śarvyāsta
Third
śarvyāt
śarvyāstām
śarvyāsuḥ
Participles
Past Passive Participle
śarvita
m.
n.
śarvitā
f.
Past Active Participle
śarvitavat
m.
n.
śarvitavatī
f.
Present Active Participle
śarvat
m.
n.
śarvantī
f.
Present Middle Participle
śarvamāṇa
m.
n.
śarvamāṇā
f.
Present Passive Participle
śarvyamāṇa
m.
n.
śarvyamāṇā
f.
Future Active Participle
śarviṣyat
m.
n.
śarviṣyantī
f.
Future Middle Participle
śarviṣyamāṇa
m.
n.
śarviṣyamāṇā
f.
Future Passive Participle
śarvitavya
m.
n.
śarvitavyā
f.
Future Passive Participle
śarvya
m.
n.
śarvyā
f.
Future Passive Participle
śarvaṇīya
m.
n.
śarvaṇīyā
f.
Perfect Active Participle
śaśarvvas
m.
n.
śaśarvuṣī
f.
Perfect Middle Participle
śaśarvāṇa
m.
n.
śaśarvāṇā
f.
Indeclinable forms
Infinitive
śarvitum
Absolutive
śarvitvā
Absolutive
-śarvya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025