Conjugation tables of
ḍam
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
ḍamāmi
ḍamāvaḥ
ḍamāmaḥ
Second
ḍamasi
ḍamathaḥ
ḍamatha
Third
ḍamati
ḍamataḥ
ḍamanti
Middle
Singular
Dual
Plural
First
ḍame
ḍamāvahe
ḍamāmahe
Second
ḍamase
ḍamethe
ḍamadhve
Third
ḍamate
ḍamete
ḍamante
Passive
Singular
Dual
Plural
First
ḍamye
ḍamyāvahe
ḍamyāmahe
Second
ḍamyase
ḍamyethe
ḍamyadhve
Third
ḍamyate
ḍamyete
ḍamyante
Imperfect
Active
Singular
Dual
Plural
First
aḍamam
aḍamāva
aḍamāma
Second
aḍamaḥ
aḍamatam
aḍamata
Third
aḍamat
aḍamatām
aḍaman
Middle
Singular
Dual
Plural
First
aḍame
aḍamāvahi
aḍamāmahi
Second
aḍamathāḥ
aḍamethām
aḍamadhvam
Third
aḍamata
aḍametām
aḍamanta
Passive
Singular
Dual
Plural
First
aḍamye
aḍamyāvahi
aḍamyāmahi
Second
aḍamyathāḥ
aḍamyethām
aḍamyadhvam
Third
aḍamyata
aḍamyetām
aḍamyanta
Optative
Active
Singular
Dual
Plural
First
ḍameyam
ḍameva
ḍamema
Second
ḍameḥ
ḍametam
ḍameta
Third
ḍamet
ḍametām
ḍameyuḥ
Middle
Singular
Dual
Plural
First
ḍameya
ḍamevahi
ḍamemahi
Second
ḍamethāḥ
ḍameyāthām
ḍamedhvam
Third
ḍameta
ḍameyātām
ḍameran
Passive
Singular
Dual
Plural
First
ḍamyeya
ḍamyevahi
ḍamyemahi
Second
ḍamyethāḥ
ḍamyeyāthām
ḍamyedhvam
Third
ḍamyeta
ḍamyeyātām
ḍamyeran
Imperative
Active
Singular
Dual
Plural
First
ḍamāni
ḍamāva
ḍamāma
Second
ḍama
ḍamatam
ḍamata
Third
ḍamatu
ḍamatām
ḍamantu
Middle
Singular
Dual
Plural
First
ḍamai
ḍamāvahai
ḍamāmahai
Second
ḍamasva
ḍamethām
ḍamadhvam
Third
ḍamatām
ḍametām
ḍamantām
Passive
Singular
Dual
Plural
First
ḍamyai
ḍamyāvahai
ḍamyāmahai
Second
ḍamyasva
ḍamyethām
ḍamyadhvam
Third
ḍamyatām
ḍamyetām
ḍamyantām
Future
Active
Singular
Dual
Plural
First
ḍamiṣyāmi
ḍamiṣyāvaḥ
ḍamiṣyāmaḥ
Second
ḍamiṣyasi
ḍamiṣyathaḥ
ḍamiṣyatha
Third
ḍamiṣyati
ḍamiṣyataḥ
ḍamiṣyanti
Middle
Singular
Dual
Plural
First
ḍamiṣye
ḍamiṣyāvahe
ḍamiṣyāmahe
Second
ḍamiṣyase
ḍamiṣyethe
ḍamiṣyadhve
Third
ḍamiṣyate
ḍamiṣyete
ḍamiṣyante
Future2
Active
Singular
Dual
Plural
First
ḍamitāsmi
ḍamitāsvaḥ
ḍamitāsmaḥ
Second
ḍamitāsi
ḍamitāsthaḥ
ḍamitāstha
Third
ḍamitā
ḍamitārau
ḍamitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ḍaḍāma
ḍaḍama
ḍemiva
ḍemima
Second
ḍemitha
ḍaḍantha
ḍemathuḥ
ḍema
Third
ḍaḍāma
ḍematuḥ
ḍemuḥ
Middle
Singular
Dual
Plural
First
ḍeme
ḍemivahe
ḍemimahe
Second
ḍemiṣe
ḍemāthe
ḍemidhve
Third
ḍeme
ḍemāte
ḍemire
Benedictive
Active
Singular
Dual
Plural
First
ḍamyāsam
ḍamyāsva
ḍamyāsma
Second
ḍamyāḥ
ḍamyāstam
ḍamyāsta
Third
ḍamyāt
ḍamyāstām
ḍamyāsuḥ
Participles
Past Passive Participle
ḍanta
m.
n.
ḍantā
f.
Past Active Participle
ḍantavat
m.
n.
ḍantavatī
f.
Present Active Participle
ḍamat
m.
n.
ḍamantī
f.
Present Middle Participle
ḍamamāna
m.
n.
ḍamamānā
f.
Present Passive Participle
ḍamyamāna
m.
n.
ḍamyamānā
f.
Future Active Participle
ḍamiṣyat
m.
n.
ḍamiṣyantī
f.
Future Middle Participle
ḍamiṣyamāṇa
m.
n.
ḍamiṣyamāṇā
f.
Future Passive Participle
ḍamitavya
m.
n.
ḍamitavyā
f.
Future Passive Participle
ḍamya
m.
n.
ḍamyā
f.
Future Passive Participle
ḍamanīya
m.
n.
ḍamanīyā
f.
Perfect Active Participle
ḍemivas
m.
n.
ḍemuṣī
f.
Perfect Middle Participle
ḍemāna
m.
n.
ḍemānā
f.
Indeclinable forms
Infinitive
ḍamitum
Absolutive
ḍantvā
Absolutive
-ḍamya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025