Conjugation tables of ?saṃyas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṃyasyāmi saṃyasyāvaḥ saṃyasyāmaḥ
Secondsaṃyasyasi saṃyasyathaḥ saṃyasyatha
Thirdsaṃyasyati saṃyasyataḥ saṃyasyanti


MiddleSingularDualPlural
Firstsaṃyasye saṃyasyāvahe saṃyasyāmahe
Secondsaṃyasyase saṃyasyethe saṃyasyadhve
Thirdsaṃyasyate saṃyasyete saṃyasyante


PassiveSingularDualPlural
Firstsaṃyasye saṃyasyāvahe saṃyasyāmahe
Secondsaṃyasyase saṃyasyethe saṃyasyadhve
Thirdsaṃyasyate saṃyasyete saṃyasyante


Imperfect

ActiveSingularDualPlural
Firstasaṃyasyam asaṃyasyāva asaṃyasyāma
Secondasaṃyasyaḥ asaṃyasyatam asaṃyasyata
Thirdasaṃyasyat asaṃyasyatām asaṃyasyan


MiddleSingularDualPlural
Firstasaṃyasye asaṃyasyāvahi asaṃyasyāmahi
Secondasaṃyasyathāḥ asaṃyasyethām asaṃyasyadhvam
Thirdasaṃyasyata asaṃyasyetām asaṃyasyanta


PassiveSingularDualPlural
Firstasaṃyasye asaṃyasyāvahi asaṃyasyāmahi
Secondasaṃyasyathāḥ asaṃyasyethām asaṃyasyadhvam
Thirdasaṃyasyata asaṃyasyetām asaṃyasyanta


Optative

ActiveSingularDualPlural
Firstsaṃyasyeyam saṃyasyeva saṃyasyema
Secondsaṃyasyeḥ saṃyasyetam saṃyasyeta
Thirdsaṃyasyet saṃyasyetām saṃyasyeyuḥ


MiddleSingularDualPlural
Firstsaṃyasyeya saṃyasyevahi saṃyasyemahi
Secondsaṃyasyethāḥ saṃyasyeyāthām saṃyasyedhvam
Thirdsaṃyasyeta saṃyasyeyātām saṃyasyeran


PassiveSingularDualPlural
Firstsaṃyasyeya saṃyasyevahi saṃyasyemahi
Secondsaṃyasyethāḥ saṃyasyeyāthām saṃyasyedhvam
Thirdsaṃyasyeta saṃyasyeyātām saṃyasyeran


Imperative

ActiveSingularDualPlural
Firstsaṃyasyāni saṃyasyāva saṃyasyāma
Secondsaṃyasya saṃyasyatam saṃyasyata
Thirdsaṃyasyatu saṃyasyatām saṃyasyantu


MiddleSingularDualPlural
Firstsaṃyasyai saṃyasyāvahai saṃyasyāmahai
Secondsaṃyasyasva saṃyasyethām saṃyasyadhvam
Thirdsaṃyasyatām saṃyasyetām saṃyasyantām


PassiveSingularDualPlural
Firstsaṃyasyai saṃyasyāvahai saṃyasyāmahai
Secondsaṃyasyasva saṃyasyethām saṃyasyadhvam
Thirdsaṃyasyatām saṃyasyetām saṃyasyantām


Future

ActiveSingularDualPlural
Firstsaṃyasiṣyāmi saṃyasiṣyāvaḥ saṃyasiṣyāmaḥ
Secondsaṃyasiṣyasi saṃyasiṣyathaḥ saṃyasiṣyatha
Thirdsaṃyasiṣyati saṃyasiṣyataḥ saṃyasiṣyanti


MiddleSingularDualPlural
Firstsaṃyasiṣye saṃyasiṣyāvahe saṃyasiṣyāmahe
Secondsaṃyasiṣyase saṃyasiṣyethe saṃyasiṣyadhve
Thirdsaṃyasiṣyate saṃyasiṣyete saṃyasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṃyasitāsmi saṃyasitāsvaḥ saṃyasitāsmaḥ
Secondsaṃyasitāsi saṃyasitāsthaḥ saṃyasitāstha
Thirdsaṃyasitā saṃyasitārau saṃyasitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasaṃyasa sasaṃyasiva sasaṃyasima
Secondsasaṃyasitha sasaṃyasathuḥ sasaṃyasa
Thirdsasaṃyasa sasaṃyasatuḥ sasaṃyasuḥ


MiddleSingularDualPlural
Firstsasaṃyase sasaṃyasivahe sasaṃyasimahe
Secondsasaṃyasiṣe sasaṃyasāthe sasaṃyasidhve
Thirdsasaṃyase sasaṃyasāte sasaṃyasire


Benedictive

ActiveSingularDualPlural
Firstsaṃyasyāsam saṃyasyāsva saṃyasyāsma
Secondsaṃyasyāḥ saṃyasyāstam saṃyasyāsta
Thirdsaṃyasyāt saṃyasyāstām saṃyasyāsuḥ

Participles

Past Passive Participle
saṃyasta m. n. saṃyastā f.

Past Active Participle
saṃyastavat m. n. saṃyastavatī f.

Present Active Participle
saṃyasyat m. n. saṃyasyantī f.

Present Middle Participle
saṃyasyamāna m. n. saṃyasyamānā f.

Present Passive Participle
saṃyasyamāna m. n. saṃyasyamānā f.

Future Active Participle
saṃyasiṣyat m. n. saṃyasiṣyantī f.

Future Middle Participle
saṃyasiṣyamāṇa m. n. saṃyasiṣyamāṇā f.

Future Passive Participle
saṃyasitavya m. n. saṃyasitavyā f.

Future Passive Participle
saṃyāsya m. n. saṃyāsyā f.

Future Passive Participle
saṃyasanīya m. n. saṃyasanīyā f.

Perfect Active Participle
sasaṃyasvas m. n. sasaṃyasuṣī f.

Perfect Middle Participle
sasaṃyasāna m. n. sasaṃyasānā f.

Indeclinable forms

Infinitive
saṃyasitum

Absolutive
saṃyastvā

Absolutive
-saṃyasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria