Declension table of ?saṃyasyantī

Deva

FeminineSingularDualPlural
Nominativesaṃyasyantī saṃyasyantyau saṃyasyantyaḥ
Vocativesaṃyasyanti saṃyasyantyau saṃyasyantyaḥ
Accusativesaṃyasyantīm saṃyasyantyau saṃyasyantīḥ
Instrumentalsaṃyasyantyā saṃyasyantībhyām saṃyasyantībhiḥ
Dativesaṃyasyantyai saṃyasyantībhyām saṃyasyantībhyaḥ
Ablativesaṃyasyantyāḥ saṃyasyantībhyām saṃyasyantībhyaḥ
Genitivesaṃyasyantyāḥ saṃyasyantyoḥ saṃyasyantīnām
Locativesaṃyasyantyām saṃyasyantyoḥ saṃyasyantīṣu

Compound saṃyasyanti - saṃyasyantī -

Adverb -saṃyasyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria