Declension table of ?saṃyasyat

Deva

MasculineSingularDualPlural
Nominativesaṃyasyan saṃyasyantau saṃyasyantaḥ
Vocativesaṃyasyan saṃyasyantau saṃyasyantaḥ
Accusativesaṃyasyantam saṃyasyantau saṃyasyataḥ
Instrumentalsaṃyasyatā saṃyasyadbhyām saṃyasyadbhiḥ
Dativesaṃyasyate saṃyasyadbhyām saṃyasyadbhyaḥ
Ablativesaṃyasyataḥ saṃyasyadbhyām saṃyasyadbhyaḥ
Genitivesaṃyasyataḥ saṃyasyatoḥ saṃyasyatām
Locativesaṃyasyati saṃyasyatoḥ saṃyasyatsu

Compound saṃyasyat -

Adverb -saṃyasyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria