Conjugation tables of ?aḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaḍāmi aḍāvaḥ aḍāmaḥ
Secondaḍasi aḍathaḥ aḍatha
Thirdaḍati aḍataḥ aḍanti


MiddleSingularDualPlural
Firstaḍe aḍāvahe aḍāmahe
Secondaḍase aḍethe aḍadhve
Thirdaḍate aḍete aḍante


PassiveSingularDualPlural
Firstaḍye aḍyāvahe aḍyāmahe
Secondaḍyase aḍyethe aḍyadhve
Thirdaḍyate aḍyete aḍyante


Imperfect

ActiveSingularDualPlural
Firstāḍam āḍāva āḍāma
Secondāḍaḥ āḍatam āḍata
Thirdāḍat āḍatām āḍan


MiddleSingularDualPlural
Firstāḍe āḍāvahi āḍāmahi
Secondāḍathāḥ āḍethām āḍadhvam
Thirdāḍata āḍetām āḍanta


PassiveSingularDualPlural
Firstāḍye āḍyāvahi āḍyāmahi
Secondāḍyathāḥ āḍyethām āḍyadhvam
Thirdāḍyata āḍyetām āḍyanta


Optative

ActiveSingularDualPlural
Firstaḍeyam aḍeva aḍema
Secondaḍeḥ aḍetam aḍeta
Thirdaḍet aḍetām aḍeyuḥ


MiddleSingularDualPlural
Firstaḍeya aḍevahi aḍemahi
Secondaḍethāḥ aḍeyāthām aḍedhvam
Thirdaḍeta aḍeyātām aḍeran


PassiveSingularDualPlural
Firstaḍyeya aḍyevahi aḍyemahi
Secondaḍyethāḥ aḍyeyāthām aḍyedhvam
Thirdaḍyeta aḍyeyātām aḍyeran


Imperative

ActiveSingularDualPlural
Firstaḍāni aḍāva aḍāma
Secondaḍa aḍatam aḍata
Thirdaḍatu aḍatām aḍantu


MiddleSingularDualPlural
Firstaḍai aḍāvahai aḍāmahai
Secondaḍasva aḍethām aḍadhvam
Thirdaḍatām aḍetām aḍantām


PassiveSingularDualPlural
Firstaḍyai aḍyāvahai aḍyāmahai
Secondaḍyasva aḍyethām aḍyadhvam
Thirdaḍyatām aḍyetām aḍyantām


Future

ActiveSingularDualPlural
Firstaḍiṣyāmi aḍiṣyāvaḥ aḍiṣyāmaḥ
Secondaḍiṣyasi aḍiṣyathaḥ aḍiṣyatha
Thirdaḍiṣyati aḍiṣyataḥ aḍiṣyanti


MiddleSingularDualPlural
Firstaḍiṣye aḍiṣyāvahe aḍiṣyāmahe
Secondaḍiṣyase aḍiṣyethe aḍiṣyadhve
Thirdaḍiṣyate aḍiṣyete aḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaḍitāsmi aḍitāsvaḥ aḍitāsmaḥ
Secondaḍitāsi aḍitāsthaḥ aḍitāstha
Thirdaḍitā aḍitārau aḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstāḍa āḍiva āḍima
Secondāḍitha āḍathuḥ āḍa
Thirdāḍa āḍatuḥ āḍuḥ


MiddleSingularDualPlural
Firstāḍe āḍivahe āḍimahe
Secondāḍiṣe āḍāthe āḍidhve
Thirdāḍe āḍāte āḍire


Benedictive

ActiveSingularDualPlural
Firstaḍyāsam aḍyāsva aḍyāsma
Secondaḍyāḥ aḍyāstam aḍyāsta
Thirdaḍyāt aḍyāstām aḍyāsuḥ

Participles

Past Passive Participle
aṭṭa m. n. aṭṭā f.

Past Active Participle
aṭṭavat m. n. aṭṭavatī f.

Present Active Participle
aḍat m. n. aḍantī f.

Present Middle Participle
aḍamāna m. n. aḍamānā f.

Present Passive Participle
aḍyamāna m. n. aḍyamānā f.

Future Active Participle
aḍiṣyat m. n. aḍiṣyantī f.

Future Middle Participle
aḍiṣyamāṇa m. n. aḍiṣyamāṇā f.

Future Passive Participle
aḍitavya m. n. aḍitavyā f.

Future Passive Participle
āḍya m. n. āḍyā f.

Future Passive Participle
aḍanīya m. n. aḍanīyā f.

Perfect Active Participle
āḍivas m. n. āḍuṣī f.

Perfect Middle Participle
āḍāna m. n. āḍānā f.

Indeclinable forms

Infinitive
aḍitum

Absolutive
aṭṭvā

Absolutive
-aḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria