Declension table of ?aḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaḍiṣyamāṇam aḍiṣyamāṇe aḍiṣyamāṇāni
Vocativeaḍiṣyamāṇa aḍiṣyamāṇe aḍiṣyamāṇāni
Accusativeaḍiṣyamāṇam aḍiṣyamāṇe aḍiṣyamāṇāni
Instrumentalaḍiṣyamāṇena aḍiṣyamāṇābhyām aḍiṣyamāṇaiḥ
Dativeaḍiṣyamāṇāya aḍiṣyamāṇābhyām aḍiṣyamāṇebhyaḥ
Ablativeaḍiṣyamāṇāt aḍiṣyamāṇābhyām aḍiṣyamāṇebhyaḥ
Genitiveaḍiṣyamāṇasya aḍiṣyamāṇayoḥ aḍiṣyamāṇānām
Locativeaḍiṣyamāṇe aḍiṣyamāṇayoḥ aḍiṣyamāṇeṣu

Compound aḍiṣyamāṇa -

Adverb -aḍiṣyamāṇam -aḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria