Declension table of ?āḍuṣī

Deva

FeminineSingularDualPlural
Nominativeāḍuṣī āḍuṣyau āḍuṣyaḥ
Vocativeāḍuṣi āḍuṣyau āḍuṣyaḥ
Accusativeāḍuṣīm āḍuṣyau āḍuṣīḥ
Instrumentalāḍuṣyā āḍuṣībhyām āḍuṣībhiḥ
Dativeāḍuṣyai āḍuṣībhyām āḍuṣībhyaḥ
Ablativeāḍuṣyāḥ āḍuṣībhyām āḍuṣībhyaḥ
Genitiveāḍuṣyāḥ āḍuṣyoḥ āḍuṣīṇām
Locativeāḍuṣyām āḍuṣyoḥ āḍuṣīṣu

Compound āḍuṣi - āḍuṣī -

Adverb -āḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria