Declension table of ?āḍivas

Deva

NeuterSingularDualPlural
Nominativeāḍivat āḍuṣī āḍivāṃsi
Vocativeāḍivat āḍuṣī āḍivāṃsi
Accusativeāḍivat āḍuṣī āḍivāṃsi
Instrumentalāḍuṣā āḍivadbhyām āḍivadbhiḥ
Dativeāḍuṣe āḍivadbhyām āḍivadbhyaḥ
Ablativeāḍuṣaḥ āḍivadbhyām āḍivadbhyaḥ
Genitiveāḍuṣaḥ āḍuṣoḥ āḍuṣām
Locativeāḍuṣi āḍuṣoḥ āḍivatsu

Compound āḍivat -

Adverb -āḍivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria