तिङन्तावली ?अड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअडति अडतः अडन्ति
मध्यमअडसि अडथः अडथ
उत्तमअडामि अडावः अडामः


आत्मनेपदेएकद्विबहु
प्रथमअडते अडेते अडन्ते
मध्यमअडसे अडेथे अडध्वे
उत्तमअडे अडावहे अडामहे


कर्मणिएकद्विबहु
प्रथमअड्यते अड्येते अड्यन्ते
मध्यमअड्यसे अड्येथे अड्यध्वे
उत्तमअड्ये अड्यावहे अड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआडत् आडताम् आडन्
मध्यमआडः आडतम् आडत
उत्तमआडम् आडाव आडाम


आत्मनेपदेएकद्विबहु
प्रथमआडत आडेताम् आडन्त
मध्यमआडथाः आडेथाम् आडध्वम्
उत्तमआडे आडावहि आडामहि


कर्मणिएकद्विबहु
प्रथमआड्यत आड्येताम् आड्यन्त
मध्यमआड्यथाः आड्येथाम् आड्यध्वम्
उत्तमआड्ये आड्यावहि आड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअडेत् अडेताम् अडेयुः
मध्यमअडेः अडेतम् अडेत
उत्तमअडेयम् अडेव अडेम


आत्मनेपदेएकद्विबहु
प्रथमअडेत अडेयाताम् अडेरन्
मध्यमअडेथाः अडेयाथाम् अडेध्वम्
उत्तमअडेय अडेवहि अडेमहि


कर्मणिएकद्विबहु
प्रथमअड्येत अड्येयाताम् अड्येरन्
मध्यमअड्येथाः अड्येयाथाम् अड्येध्वम्
उत्तमअड्येय अड्येवहि अड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअडतु अडताम् अडन्तु
मध्यमअड अडतम् अडत
उत्तमअडानि अडाव अडाम


आत्मनेपदेएकद्विबहु
प्रथमअडताम् अडेताम् अडन्ताम्
मध्यमअडस्व अडेथाम् अडध्वम्
उत्तमअडै अडावहै अडामहै


कर्मणिएकद्विबहु
प्रथमअड्यताम् अड्येताम् अड्यन्ताम्
मध्यमअड्यस्व अड्येथाम् अड्यध्वम्
उत्तमअड्यै अड्यावहै अड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअडिष्यति अडिष्यतः अडिष्यन्ति
मध्यमअडिष्यसि अडिष्यथः अडिष्यथ
उत्तमअडिष्यामि अडिष्यावः अडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअडिष्यते अडिष्येते अडिष्यन्ते
मध्यमअडिष्यसे अडिष्येथे अडिष्यध्वे
उत्तमअडिष्ये अडिष्यावहे अडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअडिता अडितारौ अडितारः
मध्यमअडितासि अडितास्थः अडितास्थ
उत्तमअडितास्मि अडितास्वः अडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआड आडतुः आडुः
मध्यमआडिथ आडथुः आड
उत्तमआड आडिव आडिम


आत्मनेपदेएकद्विबहु
प्रथमआडे आडाते आडिरे
मध्यमआडिषे आडाथे आडिध्वे
उत्तमआडे आडिवहे आडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअड्यात् अड्यास्ताम् अड्यासुः
मध्यमअड्याः अड्यास्तम् अड्यास्त
उत्तमअड्यासम् अड्यास्व अड्यास्म

कृदन्त

क्त
अट्ट m. n. अट्टा f.

क्तवतु
अट्टवत् m. n. अट्टवती f.

शतृ
अडत् m. n. अडन्ती f.

शानच्
अडमान m. n. अडमाना f.

शानच् कर्मणि
अड्यमान m. n. अड्यमाना f.

लुडादेश पर
अडिष्यत् m. n. अडिष्यन्ती f.

लुडादेश आत्म
अडिष्यमाण m. n. अडिष्यमाणा f.

तव्य
अडितव्य m. n. अडितव्या f.

यत्
आड्य m. n. आड्या f.

अनीयर्
अडनीय m. n. अडनीया f.

लिडादेश पर
आडिवस् m. n. आडुषी f.

लिडादेश आत्म
आडान m. n. आडाना f.

अव्यय

तुमुन्
अडितुम्

क्त्वा
अट्ट्वा

ल्यप्
॰अड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria