Declension table of ?āḍāna

Deva

MasculineSingularDualPlural
Nominativeāḍānaḥ āḍānau āḍānāḥ
Vocativeāḍāna āḍānau āḍānāḥ
Accusativeāḍānam āḍānau āḍānān
Instrumentalāḍānena āḍānābhyām āḍānaiḥ āḍānebhiḥ
Dativeāḍānāya āḍānābhyām āḍānebhyaḥ
Ablativeāḍānāt āḍānābhyām āḍānebhyaḥ
Genitiveāḍānasya āḍānayoḥ āḍānānām
Locativeāḍāne āḍānayoḥ āḍāneṣu

Compound āḍāna -

Adverb -āḍānam -āḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria