Declension table of ?aḍitavyā

Deva

FeminineSingularDualPlural
Nominativeaḍitavyā aḍitavye aḍitavyāḥ
Vocativeaḍitavye aḍitavye aḍitavyāḥ
Accusativeaḍitavyām aḍitavye aḍitavyāḥ
Instrumentalaḍitavyayā aḍitavyābhyām aḍitavyābhiḥ
Dativeaḍitavyāyai aḍitavyābhyām aḍitavyābhyaḥ
Ablativeaḍitavyāyāḥ aḍitavyābhyām aḍitavyābhyaḥ
Genitiveaḍitavyāyāḥ aḍitavyayoḥ aḍitavyānām
Locativeaḍitavyāyām aḍitavyayoḥ aḍitavyāsu

Adverb -aḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria