Declension table of ?aḍanīya

Deva

MasculineSingularDualPlural
Nominativeaḍanīyaḥ aḍanīyau aḍanīyāḥ
Vocativeaḍanīya aḍanīyau aḍanīyāḥ
Accusativeaḍanīyam aḍanīyau aḍanīyān
Instrumentalaḍanīyena aḍanīyābhyām aḍanīyaiḥ aḍanīyebhiḥ
Dativeaḍanīyāya aḍanīyābhyām aḍanīyebhyaḥ
Ablativeaḍanīyāt aḍanīyābhyām aḍanīyebhyaḥ
Genitiveaḍanīyasya aḍanīyayoḥ aḍanīyānām
Locativeaḍanīye aḍanīyayoḥ aḍanīyeṣu

Compound aḍanīya -

Adverb -aḍanīyam -aḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria