Declension table of ?aḍyamāna

Deva

MasculineSingularDualPlural
Nominativeaḍyamānaḥ aḍyamānau aḍyamānāḥ
Vocativeaḍyamāna aḍyamānau aḍyamānāḥ
Accusativeaḍyamānam aḍyamānau aḍyamānān
Instrumentalaḍyamānena aḍyamānābhyām aḍyamānaiḥ aḍyamānebhiḥ
Dativeaḍyamānāya aḍyamānābhyām aḍyamānebhyaḥ
Ablativeaḍyamānāt aḍyamānābhyām aḍyamānebhyaḥ
Genitiveaḍyamānasya aḍyamānayoḥ aḍyamānānām
Locativeaḍyamāne aḍyamānayoḥ aḍyamāneṣu

Compound aḍyamāna -

Adverb -aḍyamānam -aḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria