Declension table of ?aḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeaḍiṣyan aḍiṣyantau aḍiṣyantaḥ
Vocativeaḍiṣyan aḍiṣyantau aḍiṣyantaḥ
Accusativeaḍiṣyantam aḍiṣyantau aḍiṣyataḥ
Instrumentalaḍiṣyatā aḍiṣyadbhyām aḍiṣyadbhiḥ
Dativeaḍiṣyate aḍiṣyadbhyām aḍiṣyadbhyaḥ
Ablativeaḍiṣyataḥ aḍiṣyadbhyām aḍiṣyadbhyaḥ
Genitiveaḍiṣyataḥ aḍiṣyatoḥ aḍiṣyatām
Locativeaḍiṣyati aḍiṣyatoḥ aḍiṣyatsu

Compound aḍiṣyat -

Adverb -aḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria