Declension table of ?aḍiṣyat

Deva

NeuterSingularDualPlural
Nominativeaḍiṣyat aḍiṣyantī aḍiṣyatī aḍiṣyanti
Vocativeaḍiṣyat aḍiṣyantī aḍiṣyatī aḍiṣyanti
Accusativeaḍiṣyat aḍiṣyantī aḍiṣyatī aḍiṣyanti
Instrumentalaḍiṣyatā aḍiṣyadbhyām aḍiṣyadbhiḥ
Dativeaḍiṣyate aḍiṣyadbhyām aḍiṣyadbhyaḥ
Ablativeaḍiṣyataḥ aḍiṣyadbhyām aḍiṣyadbhyaḥ
Genitiveaḍiṣyataḥ aḍiṣyatoḥ aḍiṣyatām
Locativeaḍiṣyati aḍiṣyatoḥ aḍiṣyatsu

Adverb -aḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria