Declension table of ?aḍamāna

Deva

NeuterSingularDualPlural
Nominativeaḍamānam aḍamāne aḍamānāni
Vocativeaḍamāna aḍamāne aḍamānāni
Accusativeaḍamānam aḍamāne aḍamānāni
Instrumentalaḍamānena aḍamānābhyām aḍamānaiḥ
Dativeaḍamānāya aḍamānābhyām aḍamānebhyaḥ
Ablativeaḍamānāt aḍamānābhyām aḍamānebhyaḥ
Genitiveaḍamānasya aḍamānayoḥ aḍamānānām
Locativeaḍamāne aḍamānayoḥ aḍamāneṣu

Compound aḍamāna -

Adverb -aḍamānam -aḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria