Declension table of ?āḍya

Deva

MasculineSingularDualPlural
Nominativeāḍyaḥ āḍyau āḍyāḥ
Vocativeāḍya āḍyau āḍyāḥ
Accusativeāḍyam āḍyau āḍyān
Instrumentalāḍyena āḍyābhyām āḍyaiḥ āḍyebhiḥ
Dativeāḍyāya āḍyābhyām āḍyebhyaḥ
Ablativeāḍyāt āḍyābhyām āḍyebhyaḥ
Genitiveāḍyasya āḍyayoḥ āḍyānām
Locativeāḍye āḍyayoḥ āḍyeṣu

Compound āḍya -

Adverb -āḍyam -āḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria