Declension table of ?aṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeaṭṭavatī aṭṭavatyau aṭṭavatyaḥ
Vocativeaṭṭavati aṭṭavatyau aṭṭavatyaḥ
Accusativeaṭṭavatīm aṭṭavatyau aṭṭavatīḥ
Instrumentalaṭṭavatyā aṭṭavatībhyām aṭṭavatībhiḥ
Dativeaṭṭavatyai aṭṭavatībhyām aṭṭavatībhyaḥ
Ablativeaṭṭavatyāḥ aṭṭavatībhyām aṭṭavatībhyaḥ
Genitiveaṭṭavatyāḥ aṭṭavatyoḥ aṭṭavatīnām
Locativeaṭṭavatyām aṭṭavatyoḥ aṭṭavatīṣu

Compound aṭṭavati - aṭṭavatī -

Adverb -aṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria