Declension table of ?aṭṭavat

Deva

MasculineSingularDualPlural
Nominativeaṭṭavān aṭṭavantau aṭṭavantaḥ
Vocativeaṭṭavan aṭṭavantau aṭṭavantaḥ
Accusativeaṭṭavantam aṭṭavantau aṭṭavataḥ
Instrumentalaṭṭavatā aṭṭavadbhyām aṭṭavadbhiḥ
Dativeaṭṭavate aṭṭavadbhyām aṭṭavadbhyaḥ
Ablativeaṭṭavataḥ aṭṭavadbhyām aṭṭavadbhyaḥ
Genitiveaṭṭavataḥ aṭṭavatoḥ aṭṭavatām
Locativeaṭṭavati aṭṭavatoḥ aṭṭavatsu

Compound aṭṭavat -

Adverb -aṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria