Declension table of ?āḍya

Deva

NeuterSingularDualPlural
Nominativeāḍyam āḍye āḍyāni
Vocativeāḍya āḍye āḍyāni
Accusativeāḍyam āḍye āḍyāni
Instrumentalāḍyena āḍyābhyām āḍyaiḥ
Dativeāḍyāya āḍyābhyām āḍyebhyaḥ
Ablativeāḍyāt āḍyābhyām āḍyebhyaḥ
Genitiveāḍyasya āḍyayoḥ āḍyānām
Locativeāḍye āḍyayoḥ āḍyeṣu

Compound āḍya -

Adverb -āḍyam -āḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria