Declension table of ?aḍitavya

Deva

NeuterSingularDualPlural
Nominativeaḍitavyam aḍitavye aḍitavyāni
Vocativeaḍitavya aḍitavye aḍitavyāni
Accusativeaḍitavyam aḍitavye aḍitavyāni
Instrumentalaḍitavyena aḍitavyābhyām aḍitavyaiḥ
Dativeaḍitavyāya aḍitavyābhyām aḍitavyebhyaḥ
Ablativeaḍitavyāt aḍitavyābhyām aḍitavyebhyaḥ
Genitiveaḍitavyasya aḍitavyayoḥ aḍitavyānām
Locativeaḍitavye aḍitavyayoḥ aḍitavyeṣu

Compound aḍitavya -

Adverb -aḍitavyam -aḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria