Declension table of ?aḍanīya

Deva

NeuterSingularDualPlural
Nominativeaḍanīyam aḍanīye aḍanīyāni
Vocativeaḍanīya aḍanīye aḍanīyāni
Accusativeaḍanīyam aḍanīye aḍanīyāni
Instrumentalaḍanīyena aḍanīyābhyām aḍanīyaiḥ
Dativeaḍanīyāya aḍanīyābhyām aḍanīyebhyaḥ
Ablativeaḍanīyāt aḍanīyābhyām aḍanīyebhyaḥ
Genitiveaḍanīyasya aḍanīyayoḥ aḍanīyānām
Locativeaḍanīye aḍanīyayoḥ aḍanīyeṣu

Compound aḍanīya -

Adverb -aḍanīyam -aḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria