Declension table of ?āḍāna

Deva

NeuterSingularDualPlural
Nominativeāḍānam āḍāne āḍānāni
Vocativeāḍāna āḍāne āḍānāni
Accusativeāḍānam āḍāne āḍānāni
Instrumentalāḍānena āḍānābhyām āḍānaiḥ
Dativeāḍānāya āḍānābhyām āḍānebhyaḥ
Ablativeāḍānāt āḍānābhyām āḍānebhyaḥ
Genitiveāḍānasya āḍānayoḥ āḍānānām
Locativeāḍāne āḍānayoḥ āḍāneṣu

Compound āḍāna -

Adverb -āḍānam -āḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria