श्रीभगवानुवाच
इमं विवस्वते योगम्प्रोक्तवानहमव्ययम्
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ।।4.1।।
एवम्परम्पराप्राप्तमिमम् राजर्षयो विदुः
स कालेनेह महता योगो नष्टः परन्तप ।।4.2।।
स एवायं मया तेद्य योगः प्रोक्तः पुरातनः
भक्तोसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ।।4.3।।
अर्जुन उवाच
अपरम्भवतो जन्म परञ्जन्म विवस्वतः
कथमेतद्विजानीयान्त्वमादौ प्रोक्तवानिति ।।4.4।।
श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।।4.5।।
अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन्
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ।।4.6।।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानम् सृजाम्यहम् ।।4.7।।
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।।4.8।।
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः
त्यक्त्वा देहम्पुनर्जन्म नैति मामेति सोर्जुन ।।4.9।।
वीतरागभयक्रोधा मन्मया मामुपाश्रीताः
बहवो ज्ञानतपसा पूता मद्भावमागताः ।।4.10।।
ये यथा माम्प्रपद्यन्ते तांस्तथैव भजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।।4.11।।
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ।।4.12।।
चातुर्वर्ण्र्यम्मया सृष्टङ्गुणकर्मविभागशः
तस्य कर्तारमपि मां विद्ध्यकर्ताअरमव्ययम् ।।4.13।।
न माङ्कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा
इति मां योभिजानाति कर्मभिर् न स बध्यते ।।4.14।।
एवञ्ज्ञात्वा कृतङ्कर्म पूर्वैरपि मुमुक्षुभिः
कुरु कर्मैव तस्मात्त्वम् पूर्वैः पूर्वतरङ्कृतम् ।।4.15।।
किङ्कर्म किमकर्मेति कवयोप्यत्र मोहिताः
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेशुभात् ।।4.16।।
कर्मणो ह्यपि बोद्धव्यम्बोद्धव्यञ्च विकर्मणः
अकर्मणश्च बोद्धव्यङ्गहना कर्मणो गतिः ।।4.17।।
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।।4.18।।
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः
ज्ञानाग्निदग्धकर्माणन्तमाहुः पण्डितम्बुधाः ।।4.19।।
त्यक्त्वा कर्मफलासङ्गन्नित्यतृप्तो निराश्रयः
कर्मण्यभिप्रवृत्तोपि नैव किञ्चित्करोति सः ।।4.20।।
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः
शारीरङ्केवलङ्कर्म कुर्वन्नाप्नोति किल्बिषम् ।।4.21।।
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ।।4.22।।
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः
यज्ञायाचरतः कर्म समग्रम्प्रविलीयते ।।4.23।।
ब्रह्मार्पणम्ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यम् ब्रह्मकर्मसमाधिना ।।4.24।।
दैवमेवापरे यज्ञं योगिनः पर्युपासते
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ।।4.25।।
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ।।4.26।।
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ।।4.27।।
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ।।4.28।।
अपाने जुह्वति प्राणम्प्राणेपानम् तथापरे
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ।।4.29।।
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति
सर्वेप्येते यज्ञविदः यज्ञक्षपितकल्मषाः ।।4.30।।
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्
नायं लोकोस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।।4.31।।
एवम्बहुविधा यज्ञा वितता ब्रह्मणो मुखे
कर्मजान्विद्धि तान्सर्वानेवञ्ज्ञात्वा विमोक्ष्यसे ।।4.32।।
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप
सर्वङ्कर्माखिलम्पार्थ ज्ञाने परिसमाप्यते ।।4.33।।
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया
उपदेक्ष्यन्ति ते ज्ञानञ्ज्ञानिनस्तत्त्वदर्शिनः ।।4.34।।
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पान्डव
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ।।4.35।।
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः
सर्वञ्ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ।।4.36।।
यथैधांसि समिद्धोग्निर्भस्मसात्कुरुतेर्जुन
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ।।4.37।।
न हि ज्ञानेन सदृशम्पवित्रमिह विद्यते
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ।।4.38।।
श्रद्धावाँल्लभते ज्ञानन्तत्परः संयतेन्द्रियः
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ।।4.39।।
अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति
नायं लोकोस्ति न परो न सुखं संशयात्मनः ।।4.40।।
योगसन्न्यस्तकर्माणञ्ज्ञानसञ्छिन्नसंशयम्
आत्मवन्तम् न कर्माणि निबध्नन्ति धनञ्जय ।।4.41।।
तस्मादज्ञानसम्भूतं हृत्स्थञ्ज्ञानासिनात्मनः
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ।।4.42।।